Original

ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥ ३५ ॥

Segmented

ततो राजन् सहस्राणि प्रयुतान्य् अर्बुदानि च कोटिशः च शरास् तीक्ष्णा निरगच्छन् महा-मृधे

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतान्य् प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
कोटिशः कोटिशस् pos=i
pos=i
शरास् शर pos=n,g=m,c=1,n=p
तीक्ष्णा तीक्ष्ण pos=a,g=m,c=1,n=p
निरगच्छन् निर्गम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s