Original

एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ।प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥ ३३ ॥

Segmented

एवम् उक्त्वा महा-राज सूतपुत्रः प्रतापवान् प्रगृह्य विजयम् वीरो धनुः-श्रेष्ठम् पुरातनम् सज्यम् कृत्वा महा-राज संमृज्य च पुनः पुनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
विजयम् विजय pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
सज्यम् सज्य pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संमृज्य सम्मृज् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i