Original

पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥ ३२ ॥

Segmented

पश्य मे भुजयोः वीर्यम् अस्त्राणाम् च जनेश्वर अद्य हन्मि रणे सर्वान् पाञ्चालान् पाण्डुभिः सह वाहय अश्वान् नर-व्याघ्र भद्रेण एव जनेश्वर

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
हन्मि हन् pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डुभिः पाण्डु pos=n,g=m,c=3,n=p
सह सह pos=i
वाहय वाहय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भद्रेण भद्र pos=n,g=n,c=3,n=s
एव एव pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s