Original

एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥ ३१ ॥

Segmented

एतत् श्रुत्वा तु राधेयो दुर्योधन-वचः महत् मद्र-राजम् इदम् वाक्यम् अब्रवीत् सूतनन्दनः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतनन्दनः सूतनन्दन pos=n,g=m,c=1,n=s