Original

सहस्राणि च योधानां त्वामेव पुरुषर्षभ ।क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥ ३० ॥

Segmented

सहस्राणि च योधानाम् त्वाम् एव पुरुष-ऋषभ क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः

Analysis

Word Lemma Parse
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
द्राव्यमाणानि द्रावय् pos=va,g=n,c=1,n=p,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p