Original

त्वयि तिष्ठति संत्रासात्पलायति समन्ततः ।एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥ २९ ॥

Segmented

त्वयि तिष्ठति संत्रासात् पलायति समन्ततः एतज् ज्ञात्वा महा-बाहो कुरु प्राप्तम् अरिंदम

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
पलायति पलाय् pos=v,p=3,n=s,l=lat
समन्ततः समन्ततः pos=i
एतज् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s