Original

तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः ।नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥ २६ ॥

Segmented

तिष्ठ तिष्ठ इति सततम् सूतपुत्रस्य जल्पतः न अवतिष्ठत सा सेना वध्यमाना महात्मभिः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
सततम् सततम् pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
जल्पतः जल्प् pos=va,g=m,c=6,n=s,f=part
pos=i
अवतिष्ठत अवस्था pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p