Original

ततो योधैर्महाराज पलायद्भिस्ततस्ततः ।अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥ २५ ॥

Segmented

ततो योधैः महा-राज पलायद्भिस् ततस् ततः अभवद् व्याकुलम् भीतैः पुत्राणाम् ते महद् बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
योधैः योध pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पलायद्भिस् पलाय् pos=va,g=m,c=3,n=p,f=part
ततस् ततस् pos=i
ततः ततस् pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
भीतैः भी pos=va,g=m,c=3,n=p,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s