Original

वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥ २४ ॥

Segmented

वार्यमाणा महा-सेना पुत्रैस् तव जनेश्वर न अवतिष्ठत संग्रामे ताड्यमाना समन्ततः

Analysis

Word Lemma Parse
वार्यमाणा वारय् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
सेना सेना pos=n,g=f,c=1,n=s
पुत्रैस् पुत्र pos=n,g=m,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
pos=i
अवतिष्ठत अवस्था pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ताड्यमाना ताडय् pos=va,g=f,c=1,n=s,f=part
समन्ततः समन्ततः pos=i