Original

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥ २३ ॥

Segmented

पश्यताम् ते महा-राज पुत्राणाम् चित्र-योधिन् शकुनेः सौबलेयस्य कर्णस्य च महात्मनः

Analysis

Word Lemma Parse
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलेयस्य सौबलेय pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s