Original

पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः ।पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥ २२ ॥

Segmented

पाण्डवैस् तु महा-राज धार्तराष्ट्री महा-चमूः पुनः पुनः अथो वीरैः अभज्यत जय-उद्धतैः

Analysis

Word Lemma Parse
पाण्डवैस् पाण्डव pos=n,g=m,c=3,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अथो अथो pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
जय जय pos=n,comp=y
उद्धतैः उद्धन् pos=va,g=m,c=3,n=p,f=part