Original

पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् ।समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥ २१ ॥

Segmented

पाण्डवास् तु जयम् लब्ध्वा तव सैन्यम् उपाद्रवन् समन्तान् निशितान् बाणान् विमुञ्चन्तो जय-एषिणः

Analysis

Word Lemma Parse
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan
समन्तान् समन्तात् pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
विमुञ्चन्तो विमुच् pos=va,g=m,c=1,n=p,f=part
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p