Original

प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः ।ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥ २० ॥

Segmented

प्राद्रवंस् तुरगास् ते तु शर-वेग-प्रबाधिताः ततो ऽभून् निनदो भूयस् तव सैन्यस्य भारत

Analysis

Word Lemma Parse
प्राद्रवंस् प्रद्रु pos=v,p=3,n=p,l=lan
तुरगास् तुरग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
शर शर pos=n,comp=y
वेग वेग pos=n,comp=y
प्रबाधिताः प्रबाध् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
ऽभून् भू pos=v,p=3,n=s,l=lun
निनदो निनद pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s