Original

तमापतन्तं सहसा शूरः शौरिसहायवान् ।दधार सहसा पार्थो वेलेव मकरालयम् ॥ २ ॥

Segmented

तम् आपतन्तम् सहसा शूरः शौरि-सहायवान् दधार सहसा पार्थो वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
शूरः शूर pos=n,g=m,c=1,n=s
शौरि शौरि pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s