Original

यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः ।ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥ १९ ॥

Segmented

यदा त्व् अग्रस्यत रणे द्रोणपुत्रेण फल्गुनः ततो रश्मीन् रथ-अश्वानाम् क्षुरप्रैः चिच्छिदे जयः

Analysis

Word Lemma Parse
यदा यदा pos=i
त्व् तु pos=i
अग्रस्यत ग्रस् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
जयः जय pos=n,g=m,c=1,n=s