Original

अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् ।तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥ १८ ॥

Segmented

अयच्छत् तुरगान् यच् च फल्गुनम् च अपि अयोधयत् तद् अस्य समरे राजन् सर्वे योधा अपूजयन्

Analysis

Word Lemma Parse
अयच्छत् यम् pos=v,p=3,n=s,l=lan
तुरगान् तुरग pos=n,g=m,c=2,n=p
यच् यत् pos=i
pos=i
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan