Original

ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः ।सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ १६ ॥

Segmented

ततो ऽर्जुनो रणे द्रौणिम् विव्याध दशभिः शरैः सारथिम् च अस्य भल्लेन रथनीडाद् अपाहरत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan