Original

सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ।आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥ १३ ॥

Segmented

सो ऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत आदत्त परिघम् घोरम् द्रौणेः च एनम् अवाक्षिपत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवाक्षिपत् अवक्षिप् pos=v,p=3,n=s,l=lan