Original

निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ।हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥ १० ॥

Segmented

निहता रथिनः पेतुः पार्थ-चाप-च्युतैः शरैः हयाः च पर्यधावन्त मुक्त-योक्त्राः ततस् ततः

Analysis

Word Lemma Parse
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रथिनः रथिन् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
मुक्त मुच् pos=va,comp=y,f=part
योक्त्राः योक्त्र pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ततः ततस् pos=i