Original

रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः ।अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ ९८ ॥

Segmented

रुक्म-पुङ्खान् प्रसन्न-अग्रान् शरान् संनत-पर्वन् अदर्शयद् अमेय-आत्मा दिक्षु सर्वासु पाण्डवः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p
अदर्शयद् दर्शय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s