Original

ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ॥ ९६ ॥

Segmented

ततो विद्युत्-प्रभा बाणैः कार्तस्वर-विभूषितैः निरन्तरम् इव आकाशम् आसीन् नुन्नैः किरीटिना

Analysis

Word Lemma Parse
ततो ततस् pos=i
विद्युत् विद्युत् pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
निरन्तरम् निरन्तर pos=a,g=n,c=1,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
नुन्नैः नुद् pos=va,g=m,c=3,n=p,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s