Original

स छाद्यमानः समरे शरैः परबलार्दनः ।दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥ ९५ ॥

Segmented

स छाद्यमानः समरे शरैः पर-बल-अर्दनः दर्शयन् रौद्रम् आत्मानम् पाश-हस्तः इव अन्तकः निघ्नन् संशप्तकान् पार्थः प्रेक्षणीयतरो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छाद्यमानः छादय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पाश पाश pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रेक्षणीयतरो प्रेक्षणीयतर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan