Original

द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ।शूराणां नामलब्धानां विदितानां समन्ततः ।अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ॥ ९४ ॥

Segmented

द्वाभ्याम् शत-सहस्राभ्याम् पदातीनाम् च धन्विनाम् शूराणाम् नाम-लब्धानाम् विदितानाम् समन्ततः अभ्यवर्तन्त तौ वीरौ छादयन्तो महा-रथाः

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
शत शत pos=n,comp=y
सहस्राभ्याम् सहस्र pos=n,g=n,c=3,n=d
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
नाम नामन् pos=n,comp=y
लब्धानाम् लभ् pos=va,g=m,c=6,n=p,f=part
विदितानाम् विद् pos=va,g=m,c=6,n=p,f=part
समन्ततः समन्ततः pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
छादयन्तो छादय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p