Original

ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः ।चतुर्दशसहस्रैश्च तुरगाणां महाहवे ॥ ९३ ॥

Segmented

ततो रथ-सहस्रेण द्विरदानाम् त्रिभिः शतैः चतुर्दश-सहस्रैः च तुरगाणाम् महा-आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
शतैः शत pos=n,g=n,c=3,n=p
चतुर्दश चतुर्दशन् pos=a,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
तुरगाणाम् तुरग pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s