Original

तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ।संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ॥ ९२ ॥

Segmented

तम् दृष्ट्वा युधि विक्रान्तम् सेनायाम् तव भारत संशप्तक-गणान् भूयः पुत्रस् ते समचोदयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
सेनायाम् सेना pos=n,g=f,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
संशप्तक संशप्तक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
भूयः भूयस् pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan