Original

क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः ।तलशब्देन रुषितौ यथा नागौ महाहवे ॥ ९० ॥

Segmented

क्रुद्धौ तौ तु नर-व्याघ्रौ वेगवन्तौ बभूवतुः तल-शब्देन रुषितौ यथा नागौ महा-आहवे

Analysis

Word Lemma Parse
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
वेगवन्तौ वेगवत् pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
रुषितौ रुष् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s