Original

नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः ।जघान समरे राजन्सहदेवश्च पञ्चभिः ॥ ९ ॥

Segmented

नकुलस् तु ततः क्रुद्धस् तव पुत्रम् त्रि-सप्तभिः जघान समरे राजन् सहदेवः च पञ्चभिः

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p