Original

युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् ।यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ॥ ८९ ॥

Segmented

युद्ध-शौण्डौ समाहूताव् अरिभिस् तौ रण-अध्वरम् यज्वभिः विधिना आहूतौ मखे देवाव् इव अश्विनौ

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
शौण्डौ शौण्ड pos=a,g=m,c=1,n=d
समाहूताव् समाह्वा pos=va,g=m,c=1,n=d,f=part
अरिभिस् अरि pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
अध्वरम् अध्वर pos=n,g=m,c=2,n=s
यज्वभिः यज्वन् pos=n,g=m,c=3,n=p
विधिना विधि pos=n,g=m,c=3,n=s
आहूतौ आह्वा pos=va,g=m,c=1,n=d,f=part
मखे मख pos=n,g=m,c=7,n=s
देवाव् देव pos=n,g=m,c=1,n=d
इव इव pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d