Original

एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव ।अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ॥ ८५ ॥

Segmented

एतत् श्रुत्वा महा-राज गोविन्दः प्रहसन्न् इव अब्रवीद् अर्जुनम् तूर्णम् कौरवाञ् जहि पाण्डव

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
कौरवाञ् कौरव pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s