Original

वर्जयित्वा रणे याहि सूतपुत्रं महारथम् ।श्रमो मा बाधते कृष्ण यथा वा तव रोचते ॥ ८४ ॥

Segmented

वर्जयित्वा रणे याहि सूतपुत्रम् महा-रथम् श्रमो मा बाधते कृष्ण यथा वा तव रोचते

Analysis

Word Lemma Parse
वर्जयित्वा वर्जय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
याहि या pos=v,p=2,n=s,l=lot
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
मा मद् pos=n,g=,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यथा यथा pos=i
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat