Original

तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् ॥ ८३ ॥

Segmented

तत्र याहि यतः कर्णो द्रावयत्य् एष नो बलम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
याहि या pos=v,p=2,n=s,l=lot
यतः यतस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रावयत्य् द्रावय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s