Original

सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् ।भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ॥ ७७ ॥

Segmented

सूतपुत्रो रणे क्रुद्धः पाण्डवानाम् अनीकिनीम् भीमसेनः कुरूंः च अपि द्रावयन् बह्व् अशोभत

Analysis

Word Lemma Parse
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कुरूंः कुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
बह्व् बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan