Original

मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् ।अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ।रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥ ७६ ॥

Segmented

मन्यु-वीर्य-बल-उपेतम् बलात् पर्यवरोपितम् अभवत् तव पुत्रस्य तत् सैन्यम् इषुभिस् तदा रुधिर-ओघ-परिक्लिन्नम् रुधिर-आर्द्रम् बभूव ह

Analysis

Word Lemma Parse
मन्यु मन्यु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
पर्यवरोपितम् पर्यवरोपय् pos=va,g=m,c=2,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
इषुभिस् इषु pos=n,g=m,c=3,n=p
तदा तदा pos=i
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिक्लिन्नम् परिक्लिद् pos=va,g=n,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i