Original

निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे ।प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ॥ ७५ ॥

Segmented

निश्चेष्टम् तुमुले दीनम् बभौ तस्मिन् महा-रणे प्रसन्न-सलिलः काले यथा स्यात् सागरो नृप

Analysis

Word Lemma Parse
निश्चेष्टम् निश्चेष्ट pos=a,g=n,c=1,n=s
तुमुले तुमुल pos=n,g=n,c=7,n=s
दीनम् दीन pos=a,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलः सलिल pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सागरो सागर pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s