Original

तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् ।दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ॥ ७४ ॥

Segmented

तत् स्तम्भितम् इव अतिष्ठत् भीमसेन-बल-अर्दितम् दुर्योधन-बलम् राजन् निरुत्साहम् कृत-व्रणम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
स्तम्भितम् स्तम्भय् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
भीमसेन भीमसेन pos=n,comp=y
बल बल pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निरुत्साहम् निरुत्साह pos=a,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
व्रणम् व्रण pos=n,g=n,c=1,n=s