Original

रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः ।भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ॥ ७३ ॥

Segmented

रथिभिः वाजिभिः सूतैः पत्तिभिः च तथा गजैः भीमसेन-शर-छिन्नैः आस्तीर्णा वसुधा भवत्

Analysis

Word Lemma Parse
रथिभिः रथिन् pos=n,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
सूतैः सूत pos=n,g=m,c=3,n=p
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
गजैः गज pos=n,g=m,c=3,n=p
भीमसेन भीमसेन pos=n,comp=y
शर शर pos=n,comp=y
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
आस्तीर्णा आस्तृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan