Original

सहस्रशश्च रथिनः पतिताः पतितायुधाः ।अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥ ७२ ॥

Segmented

सहस्रशः च रथिनः पतिताः पतित-आयुधाः अक्षताः समदृश्यन्त भीमाद् भीता गतासवः

Analysis

Word Lemma Parse
सहस्रशः सहस्रशस् pos=i
pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
पतित पत् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
अक्षताः अक्षत pos=a,g=m,c=1,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
भीमाद् भीम pos=n,g=m,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
गतासवः गतासु pos=a,g=m,c=1,n=p