Original

वाजिनश्च हतारोहाः पत्तयश्च गतासवः ।शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ॥ ७१ ॥

Segmented

वाजिनः च हत-आरोहाः पत्तयः च गतासवः शेरते युधि निर्भिन्ना वमन्तो रुधिरम् बहु

Analysis

Word Lemma Parse
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
pos=i
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
पत्तयः पत्ति pos=n,g=m,c=1,n=p
pos=i
गतासवः गतासु pos=a,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
युधि युध् pos=n,g=f,c=7,n=s
निर्भिन्ना निर्भिद् pos=va,g=m,c=1,n=p,f=part
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s