Original

ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः ।विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥ ७ ॥

Segmented

ततो दुर्योधनः क्रुद्धो नकुलम् नवभिः शरैः विव्याध भरत-श्रेष्ठ चतुरः च अस्य वाजिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नकुलम् नकुल pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p