Original

तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान् ।एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ॥ ६८ ॥

Segmented

तांस् तत्र आधिरथि संख्ये चेदि-पाञ्चाल-पाण्डवान् एको बहून् अभ्यपतद् गरुत्मन् पन्नगान् इव

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
गरुत्मन् गरुत्मन्त् pos=n,g=m,c=1,n=s
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
इव इव pos=i