Original

एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे ।कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥ ६७ ॥

Segmented

एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे कर्णम् अस्यन्तम् इषु-अस्त्रैः विचेरुः अमित-ओजसः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
पुरोगमा पुरोगम pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
इषु इषु pos=n,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p