Original

शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥ ६६ ॥

Segmented

शिखण्डी सहदेवः च नकुलो नाकुलिस् तथा जनमेजयः शिनेः नप्ता बहवः च प्रभद्रकाः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
नाकुलिस् नाकुलि pos=n,g=m,c=1,n=s
तथा तथा pos=i
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p