Original

धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष ।परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥ ६५ ॥

Segmented

धृष्टद्युम्नः च राजानम् द्रौपदेयाः च मारिष परिवव्रुः अमित्र-घ्नम् शतशः च अपरे जनाः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
शतशः शतशस् pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p