Original

पाञ्चालान्विधमन्संख्ये सूतपुत्रः प्रतापवान् ।अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् ॥ ६४ ॥

Segmented

पाञ्चालान् विधमन् संख्ये सूतपुत्रः प्रतापवान् अभ्यधावत संक्रुद्धो धर्मपुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
विधमन् विधम् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s