Original

मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् ।नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥ ६३ ॥

Segmented

मम च आसीत् मनुष्य-इन्द्र दृष्ट्वा कर्णस्य विक्रमम् न एकः ऽप्य् आधिरथेः जीवन् पाञ्चाल्यो मोक्ष्यते युधि

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
युधि युध् pos=n,g=f,c=7,n=s