Original

कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत ।विश्राव्य नाम निहता बहवः शूरसंमताः ॥ ६२ ॥

Segmented

कर्णेन चेदिष्व् एकेन पाञ्चालेषु च भारत विश्राव्य नाम निहता बहवः शूर-संमताः

Analysis

Word Lemma Parse
कर्णेन कर्ण pos=n,g=m,c=3,n=s
चेदिष्व् चेदि pos=n,g=m,c=7,n=p
एकेन एक pos=n,g=m,c=3,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
विश्राव्य विश्रावय् pos=vi
नाम नामन् pos=n,g=n,c=2,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
शूर शूर pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part