Original

वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः ।कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ॥ ६१ ॥

Segmented

वैश्वानरम् यथा दीप्तम् दह्यन्ते प्राप्य वै जनाः कर्ण-अग्निना रणे तद्वद् दग्धा भारत सृञ्जयाः

Analysis

Word Lemma Parse
वैश्वानरम् वैश्वानर pos=n,g=m,c=2,n=s
यथा यथा pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
दह्यन्ते दह् pos=v,p=3,n=p,l=lat
प्राप्य प्राप् pos=vi
वै वै pos=i
जनाः जन pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
तद्वद् तद्वत् pos=i
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p