Original

सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् ।तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ॥ ६० ॥

Segmented

सिंह-आस्यम् च यथा प्राप्य न जीवन्ति मृगाः क्वचित् तथा कर्णम् अनुप्राप्य न जीवन्ति महा-रथाः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
आस्यम् आस्य pos=n,g=n,c=2,n=s
pos=i
यथा यथा pos=i
प्राप्य प्राप् pos=vi
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
मृगाः मृग pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p