Original

ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः ।जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥ ६ ॥

Segmented

ते क्षत्रिया दह्यमानास् त्रिभिस् तैः पावक-उपमैः जग्मुः विनाशम् समरे राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
दह्यमानास् दह् pos=va,g=m,c=1,n=p,f=part
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
पावक पावक pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
विनाशम् विनाश pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s