Original

यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ।पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ॥ ५९ ॥

Segmented

यथा मृग-गणान् त्रस्तान् सिंहो द्रावयते दिशः पाञ्चालानाम् रथ-व्रातान् कर्णो द्रावयते तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
सिंहो सिंह pos=n,g=m,c=1,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
दिशः दिश् pos=n,g=f,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i